वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अश्विनौ ऋषि: दीर्घतमा औचथ्यः छन्द: जगती स्वर: निषादः काण्ड:

य꣢द्यु꣣ञ्जा꣢थे꣣ वृ꣡ष꣢णमश्विना꣣ र꣡थं꣢ घृ꣣ते꣡न꣢ नो꣣ म꣡धु꣢ना क्ष꣣त्र꣡मु꣢क्षतम् । अ꣣स्मा꣢कं꣣ ब्र꣢ह्म꣣ पृ꣡त꣢नासु जिन्वतं व꣣यं꣢꣫ धना꣣ शू꣡र꣢साता भजेमहि ॥१७५९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् । अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥१७५९॥

मन्त्र उच्चारण
पद पाठ

यत् । यु꣣ञ्जा꣢थे꣢इ꣡ति꣢ । वृ꣡ष꣢꣯णम् । अ꣣श्विना । र꣡थ꣢꣯म् । घृ꣣ते꣡न꣢ । नः꣣ । म꣡धु꣢꣯ना । क्ष꣣त्र꣢म् । उ꣣क्षतम् । अस्मा꣡क꣢म् । ब्र꣡ह्म꣢꣯ । पृ꣡त꣢꣯नासु । जि꣣न्वतम् । वय꣢म् । ध꣡ना꣢꣯ । शू꣡र꣢꣯साता । शू꣡र꣢꣯ । सा꣣ता । भजेमहि ॥१७५९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1759 | (कौथोम) 8 » 3 » 17 » 2 | (रानायाणीय) 19 » 5 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में प्राणापान से चालित शरीर-रथ का विषय है।

पदार्थान्वयभाषाः -

हे (अश्विना) प्राणापानो ! (यत्) जब, तुम (वृषणम्) बलवान् (रथम्) शरीर-रथ को (युञ्जाथे) चलने के लिए नियुक्त करते हो तब (नः) हमारे (क्षत्रम्) क्षात्रबल को (घृतेन) तेज से और (मधुना) माधुर्य से (उक्षतम्) सींचो (अस्माकम्) हम वीरों की (पृतनासु) सेनाओं में (ब्रह्म) ब्रह्मबल को (जिन्वतम्) प्रेरित करो। (वयम्) हम वीर (शूरसाता) देवासुरसङ्ग्राम में (धना) दिव्य और भौतिक ऐश्वर्यों को (भजेमहि) प्राप्त करें ॥२॥

भावार्थभाषाः -

क्षत्रियों में केवल क्षात्रबल ही नहीं, प्रत्युत ब्रह्मबल भी अपेक्षित होता है। वैसे ही ब्राह्मणों में ब्रह्मबल के अतिरिक्त क्षात्रबल भी अभीष्ट होता है। दोनों के समन्वय से ही व्यक्तियों और राष्ट्रों की उन्नति होती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ प्राणापानचालितस्य देहरथस्य विषयमाह।

पदार्थान्वयभाषाः -

हे (अश्विना) प्राणापानौ ! (यत्) यदा, युवाम् (वृषणम्) बलवन्तम् (रथम्) देहशकटम् (युञ्जाथे) गमनाय नियुक्तं कुरुथः, तदा (नः) अस्माकम् (क्षत्रम्) क्षात्रबलम् (घृतेन) तेजसा (मधुना) माधुर्येण च (उक्षतम्) सिञ्चतम्। (अस्माकम्) वीराणां नः (पृतनासु) सेनासु (ब्रह्म) ब्रह्मबलम् (जिन्वतम्) प्रेरयतम्। (वयम्) वीराः (शूरसाता) शूरसातौ देवासुरसंग्रामे। [शूरसातौ इति संग्रामनामसु पठितम्। निघं० २।१७।] (धना) धनानि दिव्यानि भौतिकानि चैश्वर्याणि (भजेमहि) प्राप्नुयाम ॥२॥२

भावार्थभाषाः -

क्षत्रियेषु केवलं क्षात्रबलमेव न प्रत्युत ब्रह्मबलमप्यपेक्ष्यते। तथैव ब्राह्मणेषु ब्रह्मबलातिरिक्तं क्षात्रबलमप्यभीष्टं भवति। उभयोः समन्वयेनैव व्यक्तीनां राष्ट्राणां चोन्नतिर्जायते ॥२॥